वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥ ३० ॥
vairāgyaṃ ca mumukṣutvaṃ tīvraṃ yasya tu vidyate ;tasminnevārthavantaḥ syuḥ phalavantaḥ śamādayaḥ . 30 .
Anvaya
वैराग्यंvairāgyaṃ
Dispassion
मुमुक्षुत्वं चmumukṣutvaṃ ca
and desire for liberation
तीव्रंtīvraṃ
intense
यस्य तुyasya tu
of whom
विद्यतेvidyate
is seen
तस्मिन् एवtasmin eva
in him only
शम–आदयःśama–ādayaḥ
self–restraint etc
अर्थवन्तः स्युःarthavantaḥ syuḥ
would be meaningful
फलवन्तःphalavantaḥ
fruitful
Translation
The auxillary means such as self–restraint (śama) are meaningful and fruitful only in a person in whom dispassion and yearning for liberation are intense.