Contents


Shloka

उच्छ्वासनिःश्वासविजृम्भणक्षुत् -
प्रस्पन्दनाद्युत्क्रमणादिकाः क्रियाः ।
प्राणादिकर्माणि वदन्ति तज्ज्ञाः
प्राणस्य धर्मावशनापिपासे ॥ १०४ ॥

ucchvāsaniḥśvāsavijṛmbhaṇakṣut -
praspandanādyutkramaṇādikāḥ kriyāḥ ;
prāṇādikarmāṇi vadanti tajjñāḥ
prāṇasya dharmāvaśanāpipāse . 104 .

Anvaya

उच्छ्वास–निःश्वास–विजृम्भण–क्षुत्–प्रस्पन्दनादिucchvāsa–niḥśvāsa–vijṛmbhaṇa–kṣut–praspandanādi
Inhalation, exhalation, yawning, hunger, movement etc
उत्क्रमणादिकाः क्रियाःutkramaṇādikāḥ kriyāḥ
activities such as leaving the body
प्राणादि–कर्माणिprāṇādi–karmāṇi
are the activities of the prāṇa
वदन्ति तज्ज्ञाःvadanti tajjñāḥ
the wise people say
अशना–पिपासेaśanā–pipāse
Hunger and thirst
प्राणस्य धर्मौprāṇasya dharmau
are the properties of the prāṇa

Translation

The wise say that inhalation, exhalation, yawning, hunger, movement etc and activities such as transmigrating to another body are the properties of the prāṇa. Hunger and Thirst are (also) the properties of the prāṇa. The ego sense

Annotation

Preferences

Font Size


View
(Where Available)


Sanskrit Content