Shloka
एकाक्यासीत्स पूर्वं मृगयति विषयानानुपूर्व्यान्तरात्मा
जाया मे स्यात्प्रजा वा धनमुपकरण कर्म कुर्वस्तदर्थम् ।
क्लेशैः प्राणावशेषैर्महदपि मनुते नान्यदस्माद्गरीय -
स्त्वेकालाभेऽप्यकृत्स्नो मृत इव विरमत्येकहान्याकृतार्थः ॥ ३१ ॥
ekākyāsītsa pūrvaṃ mṛgayati viṣayānānupūrvyāntarātmā
jāyā me syātprajā vā dhanamupakaraṇa karma kurvastadartham ;
kleśaiḥ prāṇāvaśeṣairmahadapi manute nānyadasmādgarīya -
stvekālābhe’pyakṛtsno mṛta iva viramatyekahānyākṛtārthaḥ . 31 .