Shloka
एको निष्कम्प आत्मा प्रचलति मनसा धावमानेन तस्मिं -
स्तिष्ठन्नग्रेऽथ पश्चान्न हि तमनुगतं जानते चक्षुराद्याः ।
यद्वत्पाथस्तरङ्गैः प्रचलति परितो धावमानैस्तदन्तः
प्राक्पश्चादस्ति तेषां पवनसमुदितैस्तैः प्रशान्तैर्यथावत् ॥ ३० ॥
eko niṣkampa ātmā pracalati manasā dhāvamānena tasmiṃ -
stiṣṭhannagre’tha paścānna hi tamanugataṃ jānate cakṣurādyāḥ ;
yadvatpāthastaraṅgaiḥ pracalati parito dhāvamānaistadantaḥ
prākpaścādasti teṣāṃ pavanasamuditaistaiḥ praśāntairyathāvat . 30 .