Contents


Shloka

आसीत्पूर्वं सुबन्धुर्भृशमवनिसुरो यः पुरोधाः सनाते -
र्ब्राह्म्यात्कूटाभिचारात्स खलु मृतिमितस्तन्मनोऽगात्कृतान्तम् ।
तद्भ्राता श्रौतमन्त्रैः पुनरनयदिति प्राह सूक्तेन वेद -
स्तस्मादात्माभियुक्तं व्रजति ननु मनः कर्हिचिन्नान्तरात्मा ॥ २९ ॥

āsītpūrvaṃ subandhurbhṛśamavanisuro yaḥ purodhāḥ sanāte -
rbrāhmyātkūṭābhicārātsa khalu mṛtimitastanmano’gātkṛtāntam ;
tadbhrātā śrautamantraiḥ punaranayaditi prāha sūktena veda -
stasmādātmābhiyuktaṃ vrajati nanu manaḥ karhicinnāntarātmā . 29 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content