Contents


Shloka

नायाति प्रत्यगात्मा प्रजननसमये नैव यात्यन्तकाले
यत्सोऽखण्डोऽस्ति लैङ्गं मन इह विशति प्रव्रजत्यूर्ध्वमर्वाक् ।
तत्कार्श्यं स्थूलतां वा न भजति वपुषः किन्तु संस्कारजाते
तेजोमात्रा गृहीत्वा व्रजति पुनरिहायाति तैस्तैः सहैव ॥ २८ ॥

nāyāti pratyagātmā prajananasamaye naiva yātyantakāle
yatso’khaṇḍo’sti laiṅgaṃ mana iha viśati pravrajatyūrdhvamarvāk ;
tatkārśyaṃ sthūlatāṃ vā na bhajati vapuṣaḥ kintu saṃskārajāte
tejomātrā gṛhītvā vrajati punarihāyāti taistaiḥ sahaiva . 28 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content