Contents


Shloka

एकस्तत्रास्त्यसङ्गस्तदनु तदपरोऽज्ञानसिन्धुं प्रविष्टो
विस्मृत्यात्मस्वरूपं स विविधजगदाकारमाभासमैक्षत् ।
बुद्ध्यान्तर्यावदैक्षद्विसृजति तमजा सोऽपि तामेवमेक -
स्तावद्विप्रास्तमेकं कथमपि बहुधा कल्पयन्ति स्ववाग्भिः ॥ २७ ॥

ekastatrāstyasaṅgastadanu tadaparo’jñānasindhuṃ praviṣṭo
vismṛtyātmasvarūpaṃ sa vividhajagadākāramābhāsamaikṣat ;
buddhyāntaryāvadaikṣadvisṛjati tamajā so’pi tāmevameka -
stāvadviprāstamekaṃ kathamapi bahudhā kalpayanti svavāgbhiḥ . 27 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content