Contents


Shloka

लोके भोजः स एवार्पयति गृहगतायार्थिनेऽन्नं कृशाय
यस्तस्मै पूर्णमन्नं भवति मखविधौ जायतेऽजातशत्रुः ।
सख्ये नान्नार्थिने योऽर्पयति न स सखा सेवमानाय नित्यं
संसक्तायान्नमस्माद्विमुख इव परावृत्तिमिच्छेत्कदर्यात् ॥ २१ ॥

loke bhojaḥ sa evārpayati gṛhagatāyārthine’nnaṃ kṛśāya
yastasmai pūrṇamannaṃ bhavati makhavidhau jāyate’jātaśatruḥ ;
sakhye nānnārthine yo’rpayati na sa sakhā sevamānāya nityaṃ
saṃsaktāyānnamasmādvimukha iva parāvṛttimicchetkadaryāt . 21 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content