Shloka
अन्नं देवातिथिभ्योऽर्पितममृतमिदं चान्यथा मोघमन्नं
यश्चात्मार्थं विधत्ते तदिह निगदितं मृत्युरूपं हि तस्य ।
लोकेऽसौ केवलाघो भवति तनुभृतां केवलादी च यः स्या -
त्त्यक्त्वा प्राणाग्निहोत्रं विधिवदनुदिनं योऽश्नुते सोऽपि मर्त्यः ॥ २० ॥
annaṃ devātithibhyo’rpitamamṛtamidaṃ cānyathā moghamannaṃ
yaścātmārthaṃ vidhatte tadiha nigaditaṃ mṛtyurūpaṃ hi tasya ;
loke’sau kevalāgho bhavati tanubhṛtāṃ kevalādī ca yaḥ syā -
ttyaktvā prāṇāgnihotraṃ vidhivadanudinaṃ yo’śnute so’pi martyaḥ . 20 .