Contents


Shloka

स्वाज्ञानज्ञानहेतू जगदुदयलयौ सर्वसाधारणौ स्तो
जीवेष्वास्वर्णगर्भं श्रुतय इति जगुर्हूयते स्वप्रबोधे ।
विश्वं ब्रह्मण्यबोधे जगति पुनरिदं हूयते ब्रह्म यद्व -
च्छुक्तो रौप्यं च रौप्येऽधिकरणमथवा हूयतेऽन्योन्यमोहात् ॥ २२ ॥

svājñānajñānahetū jagadudayalayau sarvasādhāraṇau sto
jīveṣvāsvarṇagarbhaṃ śrutaya iti jagurhūyate svaprabodhe ;
viśvaṃ brahmaṇyabodhe jagati punaridaṃ hūyate brahma yadva -
cchukto raupyaṃ ca raupye’dhikaraṇamathavā hūyate’nyonyamohāt . 22 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content