Shloka
दानं ब्रह्मार्पणं यत्क्रियत इह नृभिः स्यात्क्षमाक्रोधसन्ज्ञा
श्रद्धास्तिक्यं च सत्यं सदिति परमतः सेतुसन्ज्ञं चतुष्कम् ।
तत्स्याद्बन्धाय जन्तोरिति चतुर इमान्दानपूर्वैश्चतुर्भि -
स्तीर्त्वा श्रेयोऽमृतं च श्रयत इह नरः स्वर्गतिं ज्योतिराप्तिम् ॥ १९ ॥
dānaṃ brahmārpaṇaṃ yatkriyata iha nṛbhiḥ syātkṣamākrodhasanjñā
śraddhāstikyaṃ ca satyaṃ saditi paramataḥ setusanjñaṃ catuṣkam ;
tatsyādbandhāya jantoriti catura imāndānapūrvaiścaturbhi -
stīrtvā śreyo’mṛtaṃ ca śrayata iha naraḥ svargatiṃ jyotirāptim . 19 .