Shloka
कामो बुद्धावुदेति प्रथममिह मनस्युद्दिशत्यर्थजातं
तद्गृह्णातीन्द्रियास्यैस्तदनधिगमतः क्रोध आविर्भवेच्च ।
प्राप्तावर्थस्य संरक्षणमतिरुदितो लोभ एतत्त्रयं स्या -
त्सर्वेषां पातहेतुस्तदिह मतिमता त्याज्यमध्यात्मयोगात् ॥ १८ ॥
kāmo buddhāvudeti prathamamiha manasyuddiśatyarthajātaṃ
tadgṛhṇātīndriyāsyaistadanadhigamataḥ krodha āvirbhavecca ;
prāptāvarthasya saṃrakṣaṇamatirudito lobha etattrayaṃ syā -
tsarveṣāṃ pātahetustadiha matimatā tyājyamadhyātmayogāt . 18 .