Contents


Shloka

शक्त्या निर्मोकतः स्वाद्बहिरहिरिव यः प्रव्रजन्स्वीयगेहा -
च्छायां मार्गद्रुमोत्थां पथिक इव मनाक्संश्रयेद्देहसंस्थाम् ।
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्षमन्नं
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहतोऽपि ॥ १७ ॥

śaktyā nirmokataḥ svādbahirahiriva yaḥ pravrajansvīyagehā -
cchāyāṃ mārgadrumotthāṃ pathika iva manāksaṃśrayeddehasaṃsthām ;
kṣutparyāptaṃ tarubhyaḥ patitaphalamayaṃ prārthayedbhaikṣamannaṃ
svātmārāmaṃ praveṣṭuṃ sa khalu sukhamayaṃ pravrajeddehato’pi . 17 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content