Shloka
तिष्ठन्गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षु -
र्देहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ।
आयात्रायास्यतीदं जलदपटलवद्यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेवं प्रविदितविशयो यश्च तिष्ठत्ययत्नः ॥ १६ ॥
tiṣṭhangehe gṛheśo’pyatithiriva nijaṃ dhāma gantuṃ cikīrṣu -
rdehasthaṃ duḥkhasaukhyaṃ na bhajati sahasā nirmamatvābhimānaḥ ;
āyātrāyāsyatīdaṃ jaladapaṭalavadyātṛ yāsyatyavaśyaṃ
dehādyaṃ sarvamevaṃ praviditaviśayo yaśca tiṣṭhatyayatnaḥ . 16 .