Shloka

यथानेकचक्षुःप्रकाशो रविर्न
क्रमेण प्रकाशीकरोति प्रकाश्यम् ।
अनेका धियो यस्तथैकप्रबोधः
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥७॥

yathānekacakṣuḥprakāśo ravirna
krameṇa prakāśīkaroti prakāśyam ;
anekā dhiyo yastathaikaprabodhaḥ
sa nityopalabdhisvarūpo’hamātmā .7.

हस्तामलकीयभाष्यम्

ननु कथम् एक एव आत्मा युगपत् अनेकां बुद्धिम् अधितिष्ठति ? न ह्येक एव अश्वसादी युगपदनेकानश्वानधितिष्ठन्नुपलभ्यते । क्रमेण त्वधिष्ठानं युक्तम् । तच्चेह नास्ति ; युगपदेव सर्वबुद्धीनां स्वव्यापारे प्रवृत्तिदर्शनात् । अनधिष्ठितानां च प्रवृत्त्यसम्भवाच्च । अतः नैक आत्मा इत्यत आह —

यथा येन प्रकाशकत्वप्रकारेण रविः आदित्यः एक एव अनेकेषां चक्षुषां प्रकाशको युगपदेव अनेकानि चक्षूंषि अधितिष्ठति न च क्रमेण एकैकस्मै चक्षुषे प्रकाश्यं प्रकाशीकरोति, तथा तेनैव प्रकारेण एकश्चासौ प्रबोधश्च एकप्रबोधः सः अधिष्ठाता अनेका धियो बुद्धीः युगपदधितिष्ठति न क्रमेणैकैकस्यै धियै प्रकाश्यं प्रकाशीकरोति यः सोऽहमात्मेति सम्बन्धः ॥

English Translation of Hastamalakiyam

Just as the sun who gives light to all eyes does not reveal the illumined objects by turns to one person after another (but all eyes are able to see at the same time), so also the Self which is only one gives consciousness to all intellects simultaneously.

English translation and Notes of Hastamalakiya Bhashya

The doubt raised was how, if there is only one Self (Atma), it can illumine all intellects at the same time. This doubt has already been answered by the analogy of the same sun appearing in different vessels of water as so many reflections. The present verse gives another example.

Preferences

Font Size


View
(Where Available)


Sanskrit Content