Contents


Shloka

भुञ्जानः स्वप्नराज्यं ससकलविभवो जागरं प्राप्य भूयो
राज्यभ्रष्टोऽहमित्थं न भजति विषमं तन्मृषा मन्यमानः ।
स्वप्ने कुर्वन्नगम्यागमनमुखमघं तेन न प्रत्यवायी
तद्वज्जाग्रद्दशायां व्यवहृतिमखिलां स्वप्नवद्विस्मरेच्चेत् ॥ ३३ ॥

bhuñjānaḥ svapnarājyaṃ sasakalavibhavo jāgaraṃ prāpya bhūyo
rājyabhraṣṭo’hamitthaṃ na bhajati viṣamaṃ tanmṛṣā manyamānaḥ ;
svapne kurvannagamyāgamanamukhamaghaṃ tena na pratyavāyī
tadvajjāgraddaśāyāṃ vyavahṛtimakhilāṃ svapnavadvismareccet . 33 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content