Contents


Shloka

प्रागासीद्भावरूपं तम इति तमसा गूढमस्मादतर्क्यं
क्षीरान्तर्यद्वदम्भो जनिरिह जगतो नामरूपात्मकस्य ।
कामाद्धातुः सिसृक्षोरनुगतजगतः कर्मभिः सम्प्रवृत्ता -
द्रेतोरूपैर्मनोभिः प्रथममनुगतैः सन्ततैः कार्यमाणैः ॥ २५ ॥

prāgāsīdbhāvarūpaṃ tama iti tamasā gūḍhamasmādatarkyaṃ
kṣīrāntaryadvadambho janiriha jagato nāmarūpātmakasya ;
kāmāddhātuḥ sisṛkṣoranugatajagataḥ karmabhiḥ sampravṛttā -
dretorūpairmanobhiḥ prathamamanugataiḥ santataiḥ kāryamāṇaiḥ . 25 .

Preferences

Font Size


View
(Where Available)


Sanskrit Content