Shloka
बन्धो जन्मात्ययात्मा यदि न पुनरभूत्तर्हि मोक्षोऽपि नासी -
द्यद्वद्रात्रिर्दिनं वा न भवति तरणौ किं तु दृग्दोष एषः ।
अप्राणं शुद्धमेकं समभवदथ तन्मायया कर्तृसन्ज्ञं
तस्मादन्यच्च नासीत्परिवृतमजया जीवभूतं तदेव ॥ २४ ॥
bandho janmātyayātmā yadi na punarabhūttarhi mokṣo’pi nāsī -
dyadvadrātrirdinaṃ vā na bhavati taraṇau kiṃ tu dṛgdoṣa eṣaḥ ;
aprāṇaṃ śuddhamekaṃ samabhavadatha tanmāyayā kartṛsanjñaṃ
tasmādanyacca nāsītparivṛtamajayā jīvabhūtaṃ tadeva . 24 .