Shloka
यमग्न्युष्णवन्नित्यबोधस्वरूपं
मनश्चक्षुरादीन्यबोधात्मकानि ।
प्रवर्तन्त आश्रित्य निष्कम्पमेकं
स नित्योपलब्धिस्वरूपोऽहमात्मा ॥२॥
yamagnyuṣṇavannityabodhasvarūpaṃ
manaścakṣurādīnyabodhātmakāni ;
pravartanta āśritya niṣkampamekaṃ
sa nityopalabdhisvarūpo’hamātmā .2.
हस्तामलकीयभाष्यम्
ननु मनश्चक्षुरादिप्रवृत्तौ किमर्थमधिष्ठाता इष्यते ? स्वयमेव कस्मान्न प्रवर्तन्ते ? कथं च नित्योपलब्धिस्वरूपत्वम् अधिष्ठातुरिष्यते ? इत्यत आह —
यं नित्यबोधस्वरूपमात्मानम् आश्रित्य मनश्चक्षुरादीनि प्रवर्तन्ते, सोऽहमात्मेति सम्बन्धः । ननु कथं बोधस्य नित्यत्वम् ? बोधो हि नाम ज्ञानम् ; तच्च इन्द्रियार्थसंनिकर्षादिना जायते समुत्पद्यते ; उत्पन्नं च ज्ञानं स्वकार्येण संस्कारेण विरोधिना ज्ञानान्तरेण वा विनश्यति ; अतः उत्पत्तिनाशधर्मवत्त्वात् न नित्यं भवितुमर्हति ; नापि बोधस्वरूपत्वमात्मन उपपद्यते, नित्यत्वादात्मनः, अनित्यत्वाच्च बोधस्य ; न हि नित्यानित्ययोरेकस्वभावत्वम् , विरोधात् इति ॥ अत्रोच्यते — बोधो हि नाम चैतन्यमभिप्रेतम् ; न च ज्ञानं चैतन्यम् , जन्यज्ञानस्य ज्ञेयत्वेन घटादिवज्जडत्वात् । ज्ञेयं हि ज्ञानम् , घटज्ञानं मे जातं पटज्ञानं मे जातमिति साक्षादनुभूयमानत्वात् । अतः तस्य अनित्यत्वेन अनात्मस्वरूपत्वेऽपि, नित्यबोधस्वरूपत्वम् आत्मन उपपद्यते । ननु आत्मनः चेतनत्वे किं प्रमाणमिति चेत् , जगत्प्रकाश इति ब्रूमः । जगत् प्रकाशत इति सर्वजनसिद्धम् ; तत्र ज्ञानादीनां ज्ञेयत्वेन जडत्वात् , आत्मप्रकाशेनैव जगत् प्रकाशत इति निश्चितं भवति । आत्मा च स्वपरप्रकाशवान् सवितृप्रकाशवत् — यथा सविता स्वयं प्रकाशमानो जगदपि प्रकाशयति, तथा आत्मापीति । अस्तु तर्हि चिद्धर्मा पुरुषः, कथमयं चित्स्वभाव इति ; न, धर्मधर्मिभावस्य अनुपपत्तेः ॥ तथा हि — आत्मनश्चैतन्यं भिन्नम् , अभिन्नं वा, भिन्नाभिन्नं वा । तत्र न तावद्भिन्नम् ; भिन्नं चेत् , घटवदात्मधर्मत्वानुपपत्तेः । ननु घटः असम्बन्धात् आत्मधर्मो न भवति, चैतन्यं तु आत्मसम्बन्धीति युक्तमात्मधर्मत्वम् इत्यपि न सम्बन्धानुपपत्तेः । सम्बन्धो हि तावत् संयोगो वा समवायो वा स्यात् , सम्बन्धान्तरस्य अत्र असम्भवात् । न तावत्संयोगः, तस्य द्रव्यमात्रधर्मत्वात् , अद्रव्यत्वाच्चैतन्यस्य । नापि समवायः, अनवस्थापातात् । समवायो हि सम्बद्धः समवायिनौ सम्बध्नाति, असम्बद्धो वा ? न तावदसम्बद्धः, घटादिवदकिञ्चित्करत्वात् । सम्बद्धश्चेत् , संयोगादेरभावेन समवायस्यापि समवायान्तरमभ्युपगन्तव्यम् । एवं परम्परापेक्षायाम् अनवस्थापात इति यत्किञ्चिदेतत् । तस्माद्भिन्नत्वपक्षे धर्मधर्मिभावः सर्वथा नोपपद्यते । अभिन्नत्वपक्षे तु बोधस्य आत्मरूपत्वेन सुतरां धर्मधर्मिभावो नास्त्येव । न हि तस्य तदेव धर्मो भवति ; न हि शुक्लं शुक्लस्य धर्मो भवतीति । तस्मात् भिन्नाभिन्नत्वपक्ष एव अवशिष्यते । स च विरोधान्न युज्यते — न ह्येकमेवैकस्मात् भिन्नमभिन्नं च भवितुमर्हति, विरोधात् । अथोच्यते — प्रत्यक्षसिद्धत्वात् भेदाभेदौ अविरुद्धौ । तथा हि — गौरियमिति पिण्डाव्यतिरेकेण गोत्वं प्रतीयते ; तदेव पिण्डान्तरे प्रत्यभिज्ञायमानत्वात् भेदेनावगम्यते ; अतः प्रत्यक्षेणैव भेदाभेदयोः प्रतीयमानत्वात् अविरोध इति — नैतत्साधु मन्यामहे, प्रत्यक्षस्य अन्यथासिद्धत्वात् — भिन्नमपि हि वस्तु प्रत्यक्षेण अत्यन्तसंनिधानादिदोषात् अभिन्नवत्प्रतीयते — यथा दीपज्वाला भिन्नापि कुतश्चित्कारणादभिन्नवत्प्रतिभासन्ते, तथा अभिन्नमपि वस्तु भिन्नमिव प्रतिभासते — यथा एकस्माच्चन्द्राद्वितीयश्चन्द्र इति — अतः प्रत्यक्षस्य अन्यथासिद्धत्वात् न तेन प्रत्यक्षेण प्रमाणसिद्धस्य भेदाभेदविरोधस्य प्रतिक्षेपो युक्त इति । अथैवमुच्यते — चैतन्यस्य द्वे रूपे स्तः, आत्मस्वरूपता चैतन्यस्वरूपता चेति । तत्र आत्मस्वरूपतया आत्मनो न भिद्यते ; भिद्यते च चैतन्यस्वरूपतया । अतः उभयरूपाभ्यां भिन्नाभिन्नत्वमविरुद्धमिति — तदपि न, धर्मधर्मित्वाभावात् । तथा हि — येन रूपेण तदभिन्नं न तेन रूपेण धर्मत्वम् अभिन्नत्वादवोचाम । येन रूपेण भिन्नम् , तेनापि न धर्मः, भिन्नत्वाद्घटादिवदित्युक्तम् । यच्चोक्तम् उभयरूपाभ्यां भिन्नाभिन्नत्वमिति, तदपि विचारं न सहते । ते रूपे किं चैतन्याद्भिन्ने, अभिन्ने, भिन्नाभिन्ने वा । तत्र न तावद्भिन्ने, भिन्नत्वे घटादिवदकिञ्चित्करणत्वात् ; अभिन्नत्वे चैतन्यमात्रमेवेति न ताभ्यां भिन्नाभिन्नत्वम् । भिन्नाभिन्नत्वं च विरोधादेव न युक्तम् । तयोरपि रूपान्तराभ्यां भिन्नभिन्नत्वाभ्युपगमे अनवस्थापात इत्यलमतिविस्तरेण । तस्मान्नात्मा सर्वथा चिद्धर्मा ; किं तर्हि ? चित्स्वरूप एवेति । एतेन सदानन्दयोरपि आत्मस्वरूपत्वं व्याख्यातम् । नित्यश्च आत्मा, सदकारणवत्त्वात् परमाणुवत् ; सन् आत्मा, अहमस्मीति प्रतीतेः । अकारणवांश्च ; न हि अस्य कारणं वस्तु प्रत्यक्षादिभिरुपलभ्यते, नापि श्रूयते ; किं तु त्रैलोक्यैककारणता हि आत्मनः श्रूयते ‘तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यादिश्रुतिभ्यः । न त्वात्मनोऽपि कारणान्तरम् । अतः सदकारणवत्त्वात् नित्य आत्मेति सिद्धम् । तस्मात् साधूक्तं नित्यबोधस्वरूपमिति । तत्रैव दृष्टान्तमाह — अग्न्युष्णवदिति । यथा उष्णत्वमग्नेर्न व्यतिरिच्यते । व्यतिरेके हि कदाचिदग्नेरन्यत्राप्युपलभ्येत — यथा पुरुषाद्दण्डादि ; न चैवमस्ति ; तस्मादग्निस्वरूपमेव अग्नेरुष्णत्वम् । एवमात्मनोऽपि चैतन्यं स्वरूपमेवेत्यर्थः । तथा च उक्तम् — ‘निरंशत्वाद्विभुत्वाच्च तथानश्वरभावतः । ब्रह्मव्योम्नोर्न भेदोऽस्ति चैतन्यं ब्रह्मणोऽधिकम्’ इति । यच्चोक्तं मनश्चक्षुरादीनां प्रवृत्तौ किमर्थमधिष्ठाता इष्यते, स्वयमेव कस्मान्न प्रवर्तन्ते इति, तत्राह — अबोधात्मकानीति । हेतुगर्भमिदं विशेषणम् ; अतश्च अयमर्थः सेत्स्यति — अबोधात्मकत्वात् अचेतनत्वाच्च घटादिवच्चेतनमधिष्ठातारमाश्रित्यैव प्रवर्तन्त इति । तदचेतनत्वं चैषां तज्ज्ञेयत्वात् घटादिवदिति । श्रुतिरपि ‘नान्योऽतोऽस्ति द्रष्टा’ इत्यादिना आत्मव्यतिरिक्तस्य चेतनत्वं प्रतिषेधति । अतो युक्तमुक्तं चेतनमात्मानमाश्रित्य प्रवर्तन्त इति । निष्कम्पं निस्तरङ्गं निःसंशयमित्यर्थः । तथा च श्रुतिः ‘भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे’ इति । एकम् अद्वितीयं देवतिर्यङ्मनुष्यादिशरीरेषु एकम् , न तु साङ्ख्यादिपरिकल्पितवत् नानाभूतमित्यर्थः ॥
English Translation of Hastamalakiyam
I am the Self which is of the nature of eternal consciousness, which is changeless and one only (non-dual), whose very nature is eternal consciousness, in the same manner as heat is the very nature of fire, and depending on which the mind, eye and other organs, which are all insentient, function.
English translation and Notes of Hastamalakiya Bhashya
Changeless and non-dual: The one, non-dual Self dwells in all bodies. It is ever the same and is not subject to any change whatsoever.
Heat is the very nature of fire. Heat and fire are inseparable. Heat is not an attribute of fire. An attribute is a quality which can be found in more than one substance. For example, colour is an attribute, because it can be found in many different flowers and even in other substances. But heat can never be seen separately from fire. In the same way, consciousness does not exist anywhere other than in the Self. Consciousness is therefore the very nature of the Self and not an attribute.
The mind, eye and other organs are all insentient and are therefore incapable of functioning on their own. It is only because of the reflection of the Self, which is pure consciousness, in the mind, that the mind appears to be conscious, just as the moon appears to be bright only because of the reflection of the sun’s light on it. All the organs function only because they are enlivened by the Self.
Now a doubt arises. It has been said in the preceding verse that the same Self dwells in all bodies. If this is so, then, when one person is happy all others should also be happy and when one is suffering all others should also suffer. But this is not the case. So the Self in each body must be different. This doubt is answered in the following verse.