Shloka
कोशक्रिमिस्तन्तुभिरात्मदेह -
मावेष्ट्य चावेष्ट्य च गुप्तिमिच्छन् ।
स्वयं विनिर्गन्तुमशक्त एव
संस्ततस्तदन्ते म्रियते च लग्नः ॥ ४४ ॥
kośakrimistantubhirātmadeha -
māveṣṭya cāveṣṭya ca guptimicchan ;
svayaṃ vinirgantumaśakta eva
saṃstatastadante mriyate ca lagnaḥ . 44 .