Shloka
प्रदृश्यते वस्तुनि यत्र दोषो
न तत्र पुंसोऽस्ति पुनः प्रवृत्तिः ।
अन्तर्महारोगवतीं विजान -
न्को नाम वेश्यामपि रूपिणीं व्रजेत् ॥ २५ ॥
pradṛśyate vastuni yatra doṣo
na tatra puṃso’sti punaḥ pravṛttiḥ ;
antarmahārogavatīṃ vijāna -
nko nāma veśyāmapi rūpiṇīṃ vrajet . 25 .